कृदन्तरूपाणि - अभि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिधानम्
अनीयर्
अभिधानीयः - अभिधानीया
ण्वुल्
अभिधायकः - अभिधायिका
तुमुँन्
अभिधातुम्
तव्य
अभिधातव्यः - अभिधातव्या
तृच्
अभिधाता - अभिधात्री
ल्यप्
अभिधाय
क्तवतुँ
अभिहितवान् - अभिहितवती
क्त
अभिहितः - अभिहिता
शतृँ
अभिदधत् / अभिदधद् - अभिदधती
शानच्
अभिदधानः - अभिदधाना
यत्
अभिधेयः - अभिधेया
घञ्
अभिधायः
अभिधः - अभिधा
अङ्
अभिधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः