कृदन्तरूपाणि - सम् + अभि + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समभिसन्धानम् / समभिसंधानम्
अनीयर्
समभिसन्धानीयः / समभिसंधानीयः - समभिसन्धानीया / समभिसंधानीया
ण्वुल्
समभिसन्धायकः / समभिसंधायकः - समभिसन्धायिका / समभिसंधायिका
तुमुँन्
समभिसन्धातुम् / समभिसंधातुम्
तव्य
समभिसन्धातव्यः / समभिसंधातव्यः - समभिसन्धातव्या / समभिसंधातव्या
तृच्
समभिसन्धाता / समभिसंधाता - समभिसन्धात्री / समभिसंधात्री
ल्यप्
समभिसन्धाय / समभिसंधाय
क्तवतुँ
समभिसंहितवान् - समभिसंहितवती
क्त
समभिसंहितः - समभिसंहिता
शतृँ
समभिसन्दधत् / समभिसन्दधद् / समभिसंदधत् / समभिसंदधद् - समभिसन्दधती / समभिसंदधती
शानच्
समभिसन्दधानः / समभिसंदधानः - समभिसन्दधाना / समभिसंदधाना
यत्
समभिसन्धेयः / समभिसंधेयः - समभिसन्धेया / समभिसंधेया
घञ्
समभिसन्धायः / समभिसंधायः
समभिसन्धः / समभिसंधः - समभिसन्धा / समभिसंधा
अङ्
समभिसन्धा / समभिसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः