कृदन्तरूपाणि - अभि + परि + आङ् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपर्याधानम्
अनीयर्
अभिपर्याधानीयः - अभिपर्याधानीया
ण्वुल्
अभिपर्याधायकः - अभिपर्याधायिका
तुमुँन्
अभिपर्याधातुम्
तव्य
अभिपर्याधातव्यः - अभिपर्याधातव्या
तृच्
अभिपर्याधाता - अभिपर्याधात्री
ल्यप्
अभिपर्याधाय
क्तवतुँ
अभिपर्याहितवान् - अभिपर्याहितवती
क्त
अभिपर्याहितः - अभिपर्याहिता
शतृँ
अभिपर्यादधत् / अभिपर्यादधद् - अभिपर्यादधती
शानच्
अभिपर्यादधानः - अभिपर्यादधाना
यत्
अभिपर्याधेयः - अभिपर्याधेया
घञ्
अभिपर्याधायः
अभिपर्याधः - अभिपर्याधा
अङ्
अभिपर्याधा


सनादि प्रत्ययाः

उपसर्गाः