कृदन्तरूपाणि - उप + अव + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावधानम्
अनीयर्
उपावधानीयः - उपावधानीया
ण्वुल्
उपावधायकः - उपावधायिका
तुमुँन्
उपावधातुम्
तव्य
उपावधातव्यः - उपावधातव्या
तृच्
उपावधाता - उपावधात्री
ल्यप्
उपावधाय
क्तवतुँ
उपावहितवान् - उपावहितवती
क्त
उपावहितः - उपावहिता
शतृँ
उपावदधत् / उपावदधद् - उपावदधती
शानच्
उपावदधानः - उपावदधाना
यत्
उपावधेयः - उपावधेया
घञ्
उपावधायः
उपावधः - उपावधा
अङ्
उपावधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः