कृदन्तरूपाणि - प्र + नि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिधानम्
अनीयर्
प्रणिधानीयः - प्रणिधानीया
ण्वुल्
प्रणिधायकः - प्रणिधायिका
तुमुँन्
प्रणिधातुम्
तव्य
प्रणिधातव्यः - प्रणिधातव्या
तृच्
प्रणिधाता - प्रणिधात्री
ल्यप्
प्रणिधाय
क्तवतुँ
प्रणिहितवान् / प्रनिहितवान् - प्रणिहितवती / प्रनिहितवती
क्त
प्रणिहितः / प्रनिहितः - प्रणिहिता / प्रनिहिता
शतृँ
प्रणिदधत् / प्रणिदधद् - प्रणिदधती
शानच्
प्रणिदधानः - प्रणिदधाना
यत्
प्रणिधेयः - प्रणिधेया
घञ्
प्रणिधायः
प्रणिधः - प्रणिधा
अङ्
प्रणिधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः