कृदन्तरूपाणि - प्रति + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसन्धानम् / प्रतिसंधानम्
अनीयर्
प्रतिसन्धानीयः / प्रतिसंधानीयः - प्रतिसन्धानीया / प्रतिसंधानीया
ण्वुल्
प्रतिसन्धायकः / प्रतिसंधायकः - प्रतिसन्धायिका / प्रतिसंधायिका
तुमुँन्
प्रतिसन्धातुम् / प्रतिसंधातुम्
तव्य
प्रतिसन्धातव्यः / प्रतिसंधातव्यः - प्रतिसन्धातव्या / प्रतिसंधातव्या
तृच्
प्रतिसन्धाता / प्रतिसंधाता - प्रतिसन्धात्री / प्रतिसंधात्री
ल्यप्
प्रतिसन्धाय / प्रतिसंधाय
क्तवतुँ
प्रतिसंहितवान् - प्रतिसंहितवती
क्त
प्रतिसंहितः - प्रतिसंहिता
शतृँ
प्रतिसन्दधत् / प्रतिसन्दधद् / प्रतिसंदधत् / प्रतिसंदधद् - प्रतिसन्दधती / प्रतिसंदधती
शानच्
प्रतिसन्दधानः / प्रतिसंदधानः - प्रतिसन्दधाना / प्रतिसंदधाना
यत्
प्रतिसन्धेयः / प्रतिसंधेयः - प्रतिसन्धेया / प्रतिसंधेया
घञ्
प्रतिसन्धायः / प्रतिसंधायः
प्रतिसन्धः / प्रतिसंधः - प्रतिसन्धा / प्रतिसंधा
अङ्
प्रतिसन्धा / प्रतिसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः