कृदन्तरूपाणि - परि + नि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणिधानम्
अनीयर्
परिणिधानीयः - परिणिधानीया
ण्वुल्
परिणिधायकः - परिणिधायिका
तुमुँन्
परिणिधातुम्
तव्य
परिणिधातव्यः - परिणिधातव्या
तृच्
परिणिधाता - परिणिधात्री
ल्यप्
परिणिधाय
क्तवतुँ
परिणिहितवान् / परिनिहितवान् - परिणिहितवती / परिनिहितवती
क्त
परिणिहितः / परिनिहितः - परिणिहिता / परिनिहिता
शतृँ
परिणिदधत् / परिणिदधद् - परिणिदधती
शानच्
परिणिदधानः - परिणिदधाना
यत्
परिणिधेयः - परिणिधेया
घञ्
परिणिधायः
परिणिधः - परिणिधा
अङ्
परिणिधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः