कृदन्तरूपाणि - वि + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसन्धानम् / विसंधानम्
अनीयर्
विसन्धानीयः / विसंधानीयः - विसन्धानीया / विसंधानीया
ण्वुल्
विसन्धायकः / विसंधायकः - विसन्धायिका / विसंधायिका
तुमुँन्
विसन्धातुम् / विसंधातुम्
तव्य
विसन्धातव्यः / विसंधातव्यः - विसन्धातव्या / विसंधातव्या
तृच्
विसन्धाता / विसंधाता - विसन्धात्री / विसंधात्री
ल्यप्
विसन्धाय / विसंधाय
क्तवतुँ
विसंहितवान् - विसंहितवती
क्त
विसंहितः - विसंहिता
शतृँ
विसन्दधत् / विसन्दधद् / विसंदधत् / विसंदधद् - विसन्दधती / विसंदधती
शानच्
विसन्दधानः / विसंदधानः - विसन्दधाना / विसंदधाना
यत्
विसन्धेयः / विसंधेयः - विसन्धेया / विसंधेया
घञ्
विसन्धायः / विसंधायः
विसन्धः / विसंधः - विसन्धा / विसंधा
अङ्
विसन्धा / विसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः