कृदन्तरूपाणि - सम् + नि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निधानम् / संनिधानम्
अनीयर्
सन्निधानीयः / संनिधानीयः - सन्निधानीया / संनिधानीया
ण्वुल्
सन्निधायकः / संनिधायकः - सन्निधायिका / संनिधायिका
तुमुँन्
सन्निधातुम् / संनिधातुम्
तव्य
सन्निधातव्यः / संनिधातव्यः - सन्निधातव्या / संनिधातव्या
तृच्
सन्निधाता / संनिधाता - सन्निधात्री / संनिधात्री
ल्यप्
सन्निधाय / संनिधाय
क्तवतुँ
सन्निहितवान् / संनिहितवान् - सन्निहितवती / संनिहितवती
क्त
सन्निहितः / संनिहितः - सन्निहिता / संनिहिता
शतृँ
सन्निदधत् / सन्निदधद् / संनिदधत् / संनिदधद् - सन्निदधती / संनिदधती
शानच्
सन्निदधानः / संनिदधानः - सन्निदधाना / संनिदधाना
यत्
सन्निधेयः / संनिधेयः - सन्निधेया / संनिधेया
घञ्
सन्निधायः / संनिधायः
सन्निधः / संनिधः - सन्निधा / संनिधा
अङ्
सन्निधा / संनिधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः