कृदन्तरूपाणि - अति + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसन्धानम् / अतिसंधानम्
अनीयर्
अतिसन्धानीयः / अतिसंधानीयः - अतिसन्धानीया / अतिसंधानीया
ण्वुल्
अतिसन्धायकः / अतिसंधायकः - अतिसन्धायिका / अतिसंधायिका
तुमुँन्
अतिसन्धातुम् / अतिसंधातुम्
तव्य
अतिसन्धातव्यः / अतिसंधातव्यः - अतिसन्धातव्या / अतिसंधातव्या
तृच्
अतिसन्धाता / अतिसंधाता - अतिसन्धात्री / अतिसंधात्री
ल्यप्
अतिसन्धाय / अतिसंधाय
क्तवतुँ
अतिसंहितवान् - अतिसंहितवती
क्त
अतिसंहितः - अतिसंहिता
शतृँ
अतिसन्दधत् / अतिसन्दधद् / अतिसंदधत् / अतिसंदधद् - अतिसन्दधती / अतिसंदधती
शानच्
अतिसन्दधानः / अतिसंदधानः - अतिसन्दधाना / अतिसंदधाना
यत्
अतिसन्धेयः / अतिसंधेयः - अतिसन्धेया / अतिसंधेया
घञ्
अतिसन्धायः / अतिसंधायः
अतिसन्धः / अतिसंधः - अतिसन्धा / अतिसंधा
अङ्
अतिसन्धा / अतिसंधा


सनादि प्रत्ययाः

उपसर्गाः