कृदन्तरूपाणि - उत् + नि + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्निधानम् / उद्निधानम्
अनीयर्
उन्निधानीयः / उद्निधानीयः - उन्निधानीया / उद्निधानीया
ण्वुल्
उन्निधायकः / उद्निधायकः - उन्निधायिका / उद्निधायिका
तुमुँन्
उन्निधातुम् / उद्निधातुम्
तव्य
उन्निधातव्यः / उद्निधातव्यः - उन्निधातव्या / उद्निधातव्या
तृच्
उन्निधाता / उद्निधाता - उन्निधात्री / उद्निधात्री
ल्यप्
उन्निधाय / उद्निधाय
क्तवतुँ
उन्निहितवान् / उद्निहितवान् - उन्निहितवती / उद्निहितवती
क्त
उन्निहितः / उद्निहितः - उन्निहिता / उद्निहिता
शतृँ
उन्निदधत् / उन्निदधद् / उद्निदधत् / उद्निदधद् - उन्निदधती / उद्निदधती
शानच्
उन्निदधानः / उद्निदधानः - उन्निदधाना / उद्निदधाना
यत्
उन्निधेयः / उद्निधेयः - उन्निधेया / उद्निधेया
घञ्
उन्निधायः / उद्निधायः
उन्निधः / उद्निधः - उन्निधा / उद्निधा
अङ्
उन्निधा / उद्निधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः