कृदन्तरूपाणि - अभि + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसन्धानम् / अभिसंधानम्
अनीयर्
अभिसन्धानीयः / अभिसंधानीयः - अभिसन्धानीया / अभिसंधानीया
ण्वुल्
अभिसन्धायकः / अभिसंधायकः - अभिसन्धायिका / अभिसंधायिका
तुमुँन्
अभिसन्धातुम् / अभिसंधातुम्
तव्य
अभिसन्धातव्यः / अभिसंधातव्यः - अभिसन्धातव्या / अभिसंधातव्या
तृच्
अभिसन्धाता / अभिसंधाता - अभिसन्धात्री / अभिसंधात्री
ल्यप्
अभिसन्धाय / अभिसंधाय
क्तवतुँ
अभिसंहितवान् - अभिसंहितवती
क्त
अभिसंहितः - अभिसंहिता
शतृँ
अभिसन्दधत् / अभिसन्दधद् / अभिसंदधत् / अभिसंदधद् - अभिसन्दधती / अभिसंदधती
शानच्
अभिसन्दधानः / अभिसंदधानः - अभिसन्दधाना / अभिसंदधाना
यत्
अभिसन्धेयः / अभिसंधेयः - अभिसन्धेया / अभिसंधेया
घञ्
अभिसन्धायः / अभिसंधायः
अभिसन्धः / अभिसंधः - अभिसन्धा / अभिसंधा
अङ्
अभिसन्धा / अभिसंधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः