कृदन्तरूपाणि - दुस् + सम् + धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसन्धानम् / दुःसंधानम् / दुस्सन्धानम् / दुस्संधानम्
अनीयर्
दुःसन्धानीयः / दुःसंधानीयः / दुस्सन्धानीयः / दुस्संधानीयः - दुःसन्धानीया / दुःसंधानीया / दुस्सन्धानीया / दुस्संधानीया
ण्वुल्
दुःसन्धायकः / दुःसंधायकः / दुस्सन्धायकः / दुस्संधायकः - दुःसन्धायिका / दुःसंधायिका / दुस्सन्धायिका / दुस्संधायिका
तुमुँन्
दुःसन्धातुम् / दुःसंधातुम् / दुस्सन्धातुम् / दुस्संधातुम्
तव्य
दुःसन्धातव्यः / दुःसंधातव्यः / दुस्सन्धातव्यः / दुस्संधातव्यः - दुःसन्धातव्या / दुःसंधातव्या / दुस्सन्धातव्या / दुस्संधातव्या
तृच्
दुःसन्धाता / दुःसंधाता / दुस्सन्धाता / दुस्संधाता - दुःसन्धात्री / दुःसंधात्री / दुस्सन्धात्री / दुस्संधात्री
ल्यप्
दुःसन्धाय / दुःसंधाय / दुस्सन्धाय / दुस्संधाय
क्तवतुँ
दुःसंहितवान् / दुस्संहितवान् - दुःसंहितवती / दुस्संहितवती
क्त
दुःसंहितः / दुस्संहितः - दुःसंहिता / दुस्संहिता
शतृँ
दुःसन्दधत् / दुःसन्दधद् / दुःसंदधत् / दुःसंदधद् / दुस्सन्दधत् / दुस्सन्दधद् / दुस्संदधत् / दुस्संदधद् - दुःसन्दधती / दुःसंदधती / दुस्सन्दधती / दुस्संदधती
शानच्
दुःसन्दधानः / दुःसंदधानः / दुस्सन्दधानः / दुस्संदधानः - दुःसन्दधाना / दुःसंदधाना / दुस्सन्दधाना / दुस्संदधाना
यत्
दुःसन्धेयः / दुःसंधेयः / दुस्सन्धेयः / दुस्संधेयः - दुःसन्धेया / दुःसंधेया / दुस्सन्धेया / दुस्संधेया
घञ्
दुःसन्धायः / दुःसंधायः / दुस्सन्धायः / दुस्संधायः
दुःसन्धः / दुःसंधः / दुस्सन्धः / दुस्संधः - दुःसन्धा / दुःसंधा / दुस्सन्धा / दुस्संधा
अङ्
दुःसन्धा / दुःसंधा / दुस्सन्धा / दुस्संधा


सनादि प्रत्ययाः

उपसर्गाः



गतयः