कृदन्तरूपाणि - परि + अधि + धा + णिच् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यधिधापनम्
अनीयर्
पर्यधिधापनीयः - पर्यधिधापनीया
ण्वुल्
पर्यधिधापकः - पर्यधिधापिका
तुमुँन्
पर्यधिधापयितुम्
तव्य
पर्यधिधापयितव्यः - पर्यधिधापयितव्या
तृच्
पर्यधिधापयिता - पर्यधिधापयित्री
ल्यप्
पर्यधिधाप्य
क्तवतुँ
पर्यधिधापितवान् - पर्यधिधापितवती
क्त
पर्यधिधापितः - पर्यधिधापिता
शतृँ
पर्यधिधापयत् / पर्यधिधापयद् - पर्यधिधापयन्ती
शानच्
पर्यधिधापयमानः - पर्यधिधापयमाना
यत्
पर्यधिधाप्यः - पर्यधिधाप्या
अच्
पर्यधिधापः - पर्यधिधापा
पर्यधिधापः - पर्यधिधापा
युच्
पर्यधिधापना
अङ्
पर्यधिधापा


सनादि प्रत्ययाः

उपसर्गाः



गतयः