कृदन्तरूपाणि - वि + परि + धा + णिच् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपरिधापनम्
अनीयर्
विपरिधापनीयः - विपरिधापनीया
ण्वुल्
विपरिधापकः - विपरिधापिका
तुमुँन्
विपरिधापयितुम्
तव्य
विपरिधापयितव्यः - विपरिधापयितव्या
तृच्
विपरिधापयिता - विपरिधापयित्री
ल्यप्
विपरिधाप्य
क्तवतुँ
विपरिधापितवान् - विपरिधापितवती
क्त
विपरिधापितः - विपरिधापिता
शतृँ
विपरिधापयत् / विपरिधापयद् - विपरिधापयन्ती
शानच्
विपरिधापयमानः - विपरिधापयमाना
यत्
विपरिधाप्यः - विपरिधाप्या
अच्
विपरिधापः - विपरिधापा
विपरिधापः - विपरिधापा
युच्
विपरिधापना
अङ्
विपरिधापा


सनादि प्रत्ययाः

उपसर्गाः



गतयः