कृदन्तरूपाणि - वि + परि + धा + णिच्+सन् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपरिदिधापयिषणम्
अनीयर्
विपरिदिधापयिषणीयः - विपरिदिधापयिषणीया
ण्वुल्
विपरिदिधापयिषकः - विपरिदिधापयिषिका
तुमुँन्
विपरिदिधापयिषितुम्
तव्य
विपरिदिधापयिषितव्यः - विपरिदिधापयिषितव्या
तृच्
विपरिदिधापयिषिता - विपरिदिधापयिषित्री
ल्यप्
विपरिदिधापयिष्य
क्तवतुँ
विपरिदिधापयिषितवान् - विपरिदिधापयिषितवती
क्त
विपरिदिधापयिषितः - विपरिदिधापयिषिता
शतृँ
विपरिदिधापयिषत् / विपरिदिधापयिषद् - विपरिदिधापयिषन्ती
शानच्
विपरिदिधापयिषमाणः - विपरिदिधापयिषमाणा
यत्
विपरिदिधापयिष्यः - विपरिदिधापयिष्या
अच्
विपरिदिधापयिषः - विपरिदिधापयिषा
घञ्
विपरिदिधापयिषः
विपरिदिधापयिषः - विपरिदिधापयिषा
विपरिदिधापयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः