कृदन्तरूपाणि - सम् + अपि + धा + णिच्+सन् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समपिदिधापयिषणम्
अनीयर्
समपिदिधापयिषणीयः - समपिदिधापयिषणीया
ण्वुल्
समपिदिधापयिषकः - समपिदिधापयिषिका
तुमुँन्
समपिदिधापयिषितुम्
तव्य
समपिदिधापयिषितव्यः - समपिदिधापयिषितव्या
तृच्
समपिदिधापयिषिता - समपिदिधापयिषित्री
ल्यप्
समपिदिधापयिष्य
क्तवतुँ
समपिदिधापयिषितवान् - समपिदिधापयिषितवती
क्त
समपिदिधापयिषितः - समपिदिधापयिषिता
शतृँ
समपिदिधापयिषत् / समपिदिधापयिषद् - समपिदिधापयिषन्ती
शानच्
समपिदिधापयिषमाणः - समपिदिधापयिषमाणा
यत्
समपिदिधापयिष्यः - समपिदिधापयिष्या
अच्
समपिदिधापयिषः - समपिदिधापयिषा
घञ्
समपिदिधापयिषः
समपिदिधापयिषः - समपिदिधापयिषा
समपिदिधापयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः