कृदन्तरूपाणि - परि + धा + णिच्+सन् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिधापयिषणम्
अनीयर्
परिदिधापयिषणीयः - परिदिधापयिषणीया
ण्वुल्
परिदिधापयिषकः - परिदिधापयिषिका
तुमुँन्
परिदिधापयिषितुम्
तव्य
परिदिधापयिषितव्यः - परिदिधापयिषितव्या
तृच्
परिदिधापयिषिता - परिदिधापयिषित्री
ल्यप्
परिदिधापयिष्य
क्तवतुँ
परिदिधापयिषितवान् - परिदिधापयिषितवती
क्त
परिदिधापयिषितः - परिदिधापयिषिता
शतृँ
परिदिधापयिषत् / परिदिधापयिषद् - परिदिधापयिषन्ती
शानच्
परिदिधापयिषमाणः - परिदिधापयिषमाणा
यत्
परिदिधापयिष्यः - परिदिधापयिष्या
अच्
परिदिधापयिषः - परिदिधापयिषा
घञ्
परिदिधापयिषः
परिदिधापयिषः - परिदिधापयिषा
परिदिधापयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः