कृदन्तरूपाणि - परि + धा + णिच् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधापनम्
अनीयर्
परिधापनीयः - परिधापनीया
ण्वुल्
परिधापकः - परिधापिका
तुमुँन्
परिधापयितुम्
तव्य
परिधापयितव्यः - परिधापयितव्या
तृच्
परिधापयिता - परिधापयित्री
ल्यप्
परिधाप्य
क्तवतुँ
परिधापितवान् - परिधापितवती
क्त
परिधापितः - परिधापिता
शतृँ
परिधापयत् / परिधापयद् - परिधापयन्ती
शानच्
परिधापयमानः - परिधापयमाना
यत्
परिधाप्यः - परिधाप्या
अच्
परिधापः - परिधापा
परिधापः - परिधापा
युच्
परिधापना
अङ्
परिधापा


सनादि प्रत्ययाः

उपसर्गाः



गतयः