कृदन्तरूपाणि - तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्कणम्
अनीयर्
तर्कणीयः - तर्कणीया
ण्वुल्
तर्ककः - तर्किका
तुमुँन्
तर्कयितुम् / तर्कितुम्
तव्य
तर्कयितव्यः / तर्कितव्यः - तर्कयितव्या / तर्कितव्या
तृच्
तर्कयिता / तर्किता - तर्कयित्री / तर्कित्री
क्त्वा
तर्कयित्वा / तर्कित्वा
क्तवतुँ
तर्कितवान् - तर्कितवती
क्त
तर्कितः - तर्किता
शतृँ
तर्कयन् / तर्कन् - तर्कयन्ती / तर्कन्ती
शानच्
तर्कयमाणः / तर्कमाणः - तर्कयमाणा / तर्कमाणा
यत्
तर्क्यः - तर्क्या
ण्यत्
तर्क्यः - तर्क्या
अच्
तर्कः - तर्का
घञ्
तर्कः
तर्का
युच्
तर्कणा


सनादि प्रत्ययाः

उपसर्गाः