कृदन्तरूपाणि - उत् + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तर्कणम्
अनीयर्
उत्तर्कणीयः - उत्तर्कणीया
ण्वुल्
उत्तर्ककः - उत्तर्किका
तुमुँन्
उत्तर्कयितुम् / उत्तर्कितुम्
तव्य
उत्तर्कयितव्यः / उत्तर्कितव्यः - उत्तर्कयितव्या / उत्तर्कितव्या
तृच्
उत्तर्कयिता / उत्तर्किता - उत्तर्कयित्री / उत्तर्कित्री
ल्यप्
उत्तर्क्य
क्तवतुँ
उत्तर्कितवान् - उत्तर्कितवती
क्त
उत्तर्कितः - उत्तर्किता
शतृँ
उत्तर्कयन् / उत्तर्कन् - उत्तर्कयन्ती / उत्तर्कन्ती
शानच्
उत्तर्कयमाणः / उत्तर्कमाणः - उत्तर्कयमाणा / उत्तर्कमाणा
यत्
उत्तर्क्यः - उत्तर्क्या
ण्यत्
उत्तर्क्यः - उत्तर्क्या
अच्
उत्तर्कः - उत्तर्का
घञ्
उत्तर्कः
उत्तर्का
युच्
उत्तर्कणा


सनादि प्रत्ययाः

उपसर्गाः