कृदन्तरूपाणि - अधि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितर्कणम्
अनीयर्
अधितर्कणीयः - अधितर्कणीया
ण्वुल्
अधितर्ककः - अधितर्किका
तुमुँन्
अधितर्कयितुम् / अधितर्कितुम्
तव्य
अधितर्कयितव्यः / अधितर्कितव्यः - अधितर्कयितव्या / अधितर्कितव्या
तृच्
अधितर्कयिता / अधितर्किता - अधितर्कयित्री / अधितर्कित्री
ल्यप्
अधितर्क्य
क्तवतुँ
अधितर्कितवान् - अधितर्कितवती
क्त
अधितर्कितः - अधितर्किता
शतृँ
अधितर्कयन् / अधितर्कन् - अधितर्कयन्ती / अधितर्कन्ती
शानच्
अधितर्कयमाणः / अधितर्कमाणः - अधितर्कयमाणा / अधितर्कमाणा
यत्
अधितर्क्यः - अधितर्क्या
ण्यत्
अधितर्क्यः - अधितर्क्या
अच्
अधितर्कः - अधितर्का
घञ्
अधितर्कः
अधितर्का
युच्
अधितर्कणा


सनादि प्रत्ययाः

उपसर्गाः