कृदन्तरूपाणि - अप + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतर्कणम्
अनीयर्
अपतर्कणीयः - अपतर्कणीया
ण्वुल्
अपतर्ककः - अपतर्किका
तुमुँन्
अपतर्कयितुम् / अपतर्कितुम्
तव्य
अपतर्कयितव्यः / अपतर्कितव्यः - अपतर्कयितव्या / अपतर्कितव्या
तृच्
अपतर्कयिता / अपतर्किता - अपतर्कयित्री / अपतर्कित्री
ल्यप्
अपतर्क्य
क्तवतुँ
अपतर्कितवान् - अपतर्कितवती
क्त
अपतर्कितः - अपतर्किता
शतृँ
अपतर्कयन् / अपतर्कन् - अपतर्कयन्ती / अपतर्कन्ती
शानच्
अपतर्कयमाणः / अपतर्कमाणः - अपतर्कयमाणा / अपतर्कमाणा
यत्
अपतर्क्यः - अपतर्क्या
ण्यत्
अपतर्क्यः - अपतर्क्या
अच्
अपतर्कः - अपतर्का
घञ्
अपतर्कः
अपतर्का
युच्
अपतर्कणा


सनादि प्रत्ययाः

उपसर्गाः