कृदन्तरूपाणि - उप + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतर्कणम्
अनीयर्
उपतर्कणीयः - उपतर्कणीया
ण्वुल्
उपतर्ककः - उपतर्किका
तुमुँन्
उपतर्कयितुम् / उपतर्कितुम्
तव्य
उपतर्कयितव्यः / उपतर्कितव्यः - उपतर्कयितव्या / उपतर्कितव्या
तृच्
उपतर्कयिता / उपतर्किता - उपतर्कयित्री / उपतर्कित्री
ल्यप्
उपतर्क्य
क्तवतुँ
उपतर्कितवान् - उपतर्कितवती
क्त
उपतर्कितः - उपतर्किता
शतृँ
उपतर्कयन् / उपतर्कन् - उपतर्कयन्ती / उपतर्कन्ती
शानच्
उपतर्कयमाणः / उपतर्कमाणः - उपतर्कयमाणा / उपतर्कमाणा
यत्
उपतर्क्यः - उपतर्क्या
ण्यत्
उपतर्क्यः - उपतर्क्या
अच्
उपतर्कः - उपतर्का
घञ्
उपतर्कः
उपतर्का
युच्
उपतर्कणा


सनादि प्रत्ययाः

उपसर्गाः