कृदन्तरूपाणि - परा + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्कणम्
अनीयर्
परातर्कणीयः - परातर्कणीया
ण्वुल्
परातर्ककः - परातर्किका
तुमुँन्
परातर्कयितुम् / परातर्कितुम्
तव्य
परातर्कयितव्यः / परातर्कितव्यः - परातर्कयितव्या / परातर्कितव्या
तृच्
परातर्कयिता / परातर्किता - परातर्कयित्री / परातर्कित्री
ल्यप्
परातर्क्य
क्तवतुँ
परातर्कितवान् - परातर्कितवती
क्त
परातर्कितः - परातर्किता
शतृँ
परातर्कयन् / परातर्कन् - परातर्कयन्ती / परातर्कन्ती
शानच्
परातर्कयमाणः / परातर्कमाणः - परातर्कयमाणा / परातर्कमाणा
यत्
परातर्क्यः - परातर्क्या
ण्यत्
परातर्क्यः - परातर्क्या
अच्
परातर्कः - परातर्का
घञ्
परातर्कः
परातर्का
युच्
परातर्कणा


सनादि प्रत्ययाः

उपसर्गाः