कृदन्तरूपाणि - अति + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितर्कणम्
अनीयर्
अतितर्कणीयः - अतितर्कणीया
ण्वुल्
अतितर्ककः - अतितर्किका
तुमुँन्
अतितर्कयितुम् / अतितर्कितुम्
तव्य
अतितर्कयितव्यः / अतितर्कितव्यः - अतितर्कयितव्या / अतितर्कितव्या
तृच्
अतितर्कयिता / अतितर्किता - अतितर्कयित्री / अतितर्कित्री
ल्यप्
अतितर्क्य
क्तवतुँ
अतितर्कितवान् - अतितर्कितवती
क्त
अतितर्कितः - अतितर्किता
शतृँ
अतितर्कयन् / अतितर्कन् - अतितर्कयन्ती / अतितर्कन्ती
शानच्
अतितर्कयमाणः / अतितर्कमाणः - अतितर्कयमाणा / अतितर्कमाणा
यत्
अतितर्क्यः - अतितर्क्या
ण्यत्
अतितर्क्यः - अतितर्क्या
अच्
अतितर्कः - अतितर्का
घञ्
अतितर्कः
अतितर्का
युच्
अतितर्कणा


सनादि प्रत्ययाः

उपसर्गाः