कृदन्तरूपाणि - अनु + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतर्कणम्
अनीयर्
अनुतर्कणीयः - अनुतर्कणीया
ण्वुल्
अनुतर्ककः - अनुतर्किका
तुमुँन्
अनुतर्कयितुम् / अनुतर्कितुम्
तव्य
अनुतर्कयितव्यः / अनुतर्कितव्यः - अनुतर्कयितव्या / अनुतर्कितव्या
तृच्
अनुतर्कयिता / अनुतर्किता - अनुतर्कयित्री / अनुतर्कित्री
ल्यप्
अनुतर्क्य
क्तवतुँ
अनुतर्कितवान् - अनुतर्कितवती
क्त
अनुतर्कितः - अनुतर्किता
शतृँ
अनुतर्कयन् / अनुतर्कन् - अनुतर्कयन्ती / अनुतर्कन्ती
शानच्
अनुतर्कयमाणः / अनुतर्कमाणः - अनुतर्कयमाणा / अनुतर्कमाणा
यत्
अनुतर्क्यः - अनुतर्क्या
ण्यत्
अनुतर्क्यः - अनुतर्क्या
अच्
अनुतर्कः - अनुतर्का
घञ्
अनुतर्कः
अनुतर्का
युच्
अनुतर्कणा


सनादि प्रत्ययाः

उपसर्गाः