कृदन्तरूपाणि - नि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितर्कणम्
अनीयर्
नितर्कणीयः - नितर्कणीया
ण्वुल्
नितर्ककः - नितर्किका
तुमुँन्
नितर्कयितुम् / नितर्कितुम्
तव्य
नितर्कयितव्यः / नितर्कितव्यः - नितर्कयितव्या / नितर्कितव्या
तृच्
नितर्कयिता / नितर्किता - नितर्कयित्री / नितर्कित्री
ल्यप्
नितर्क्य
क्तवतुँ
नितर्कितवान् - नितर्कितवती
क्त
नितर्कितः - नितर्किता
शतृँ
नितर्कयन् / नितर्कन् - नितर्कयन्ती / नितर्कन्ती
शानच्
नितर्कयमाणः / नितर्कमाणः - नितर्कयमाणा / नितर्कमाणा
यत्
नितर्क्यः - नितर्क्या
ण्यत्
नितर्क्यः - नितर्क्या
अच्
नितर्कः - नितर्का
घञ्
नितर्कः
नितर्का
युच्
नितर्कणा


सनादि प्रत्ययाः

उपसर्गाः