कृदन्तरूपाणि - सु + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतर्कणम्
अनीयर्
सुतर्कणीयः - सुतर्कणीया
ण्वुल्
सुतर्ककः - सुतर्किका
तुमुँन्
सुतर्कयितुम् / सुतर्कितुम्
तव्य
सुतर्कयितव्यः / सुतर्कितव्यः - सुतर्कयितव्या / सुतर्कितव्या
तृच्
सुतर्कयिता / सुतर्किता - सुतर्कयित्री / सुतर्कित्री
ल्यप्
सुतर्क्य
क्तवतुँ
सुतर्कितवान् - सुतर्कितवती
क्त
सुतर्कितः - सुतर्किता
शतृँ
सुतर्कयन् / सुतर्कन् - सुतर्कयन्ती / सुतर्कन्ती
शानच्
सुतर्कयमाणः / सुतर्कमाणः - सुतर्कयमाणा / सुतर्कमाणा
यत्
सुतर्क्यः - सुतर्क्या
ण्यत्
सुतर्क्यः - सुतर्क्या
अच्
सुतर्कः - सुतर्का
घञ्
सुतर्कः
सुतर्का
युच्
सुतर्कणा


सनादि प्रत्ययाः

उपसर्गाः