कृदन्तरूपाणि - अव + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतर्कणम्
अनीयर्
अवतर्कणीयः - अवतर्कणीया
ण्वुल्
अवतर्ककः - अवतर्किका
तुमुँन्
अवतर्कयितुम् / अवतर्कितुम्
तव्य
अवतर्कयितव्यः / अवतर्कितव्यः - अवतर्कयितव्या / अवतर्कितव्या
तृच्
अवतर्कयिता / अवतर्किता - अवतर्कयित्री / अवतर्कित्री
ल्यप्
अवतर्क्य
क्तवतुँ
अवतर्कितवान् - अवतर्कितवती
क्त
अवतर्कितः - अवतर्किता
शतृँ
अवतर्कयन् / अवतर्कन् - अवतर्कयन्ती / अवतर्कन्ती
शानच्
अवतर्कयमाणः / अवतर्कमाणः - अवतर्कयमाणा / अवतर्कमाणा
यत्
अवतर्क्यः - अवतर्क्या
ण्यत्
अवतर्क्यः - अवतर्क्या
अच्
अवतर्कः - अवतर्का
घञ्
अवतर्कः
अवतर्का
युच्
अवतर्कणा


सनादि प्रत्ययाः

उपसर्गाः