कृदन्तरूपाणि - निर् + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तर्कणम्
अनीयर्
निस्तर्कणीयः - निस्तर्कणीया
ण्वुल्
निस्तर्ककः - निस्तर्किका
तुमुँन्
निस्तर्कयितुम् / निस्तर्कितुम्
तव्य
निस्तर्कयितव्यः / निस्तर्कितव्यः - निस्तर्कयितव्या / निस्तर्कितव्या
तृच्
निस्तर्कयिता / निस्तर्किता - निस्तर्कयित्री / निस्तर्कित्री
ल्यप्
निस्तर्क्य
क्तवतुँ
निस्तर्कितवान् - निस्तर्कितवती
क्त
निस्तर्कितः - निस्तर्किता
शतृँ
निस्तर्कयन् / निस्तर्कन् - निस्तर्कयन्ती / निस्तर्कन्ती
शानच्
निस्तर्कयमाणः / निस्तर्कमाणः - निस्तर्कयमाणा / निस्तर्कमाणा
यत्
निस्तर्क्यः - निस्तर्क्या
ण्यत्
निस्तर्क्यः - निस्तर्क्या
अच्
निस्तर्कः - निस्तर्का
घञ्
निस्तर्कः
निस्तर्का
युच्
निस्तर्कणा


सनादि प्रत्ययाः

उपसर्गाः