कृदन्तरूपाणि - वि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितर्कणम्
अनीयर्
वितर्कणीयः - वितर्कणीया
ण्वुल्
वितर्ककः - वितर्किका
तुमुँन्
वितर्कयितुम् / वितर्कितुम्
तव्य
वितर्कयितव्यः / वितर्कितव्यः - वितर्कयितव्या / वितर्कितव्या
तृच्
वितर्कयिता / वितर्किता - वितर्कयित्री / वितर्कित्री
ल्यप्
वितर्क्य
क्तवतुँ
वितर्कितवान् - वितर्कितवती
क्त
वितर्कितः - वितर्किता
शतृँ
वितर्कयन् / वितर्कन् - वितर्कयन्ती / वितर्कन्ती
शानच्
वितर्कयमाणः / वितर्कमाणः - वितर्कयमाणा / वितर्कमाणा
यत्
वितर्क्यः - वितर्क्या
ण्यत्
वितर्क्यः - वितर्क्या
अच्
वितर्कः - वितर्का
घञ्
वितर्कः
वितर्का
युच्
वितर्कणा


सनादि प्रत्ययाः

उपसर्गाः