कृदन्तरूपाणि - सम् + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्कणम् / संतर्कणम्
अनीयर्
सन्तर्कणीयः / संतर्कणीयः - सन्तर्कणीया / संतर्कणीया
ण्वुल्
सन्तर्ककः / संतर्ककः - सन्तर्किका / संतर्किका
तुमुँन्
सन्तर्कयितुम् / संतर्कयितुम् / सन्तर्कितुम् / संतर्कितुम्
तव्य
सन्तर्कयितव्यः / संतर्कयितव्यः / सन्तर्कितव्यः / संतर्कितव्यः - सन्तर्कयितव्या / संतर्कयितव्या / सन्तर्कितव्या / संतर्कितव्या
तृच्
सन्तर्कयिता / संतर्कयिता / सन्तर्किता / संतर्किता - सन्तर्कयित्री / संतर्कयित्री / सन्तर्कित्री / संतर्कित्री
ल्यप्
सन्तर्क्य / संतर्क्य
क्तवतुँ
सन्तर्कितवान् / संतर्कितवान् - सन्तर्कितवती / संतर्कितवती
क्त
सन्तर्कितः / संतर्कितः - सन्तर्किता / संतर्किता
शतृँ
सन्तर्कयन् / संतर्कयन् / सन्तर्कन् / संतर्कन् - सन्तर्कयन्ती / संतर्कयन्ती / सन्तर्कन्ती / संतर्कन्ती
शानच्
सन्तर्कयमाणः / संतर्कयमाणः / सन्तर्कमाणः / संतर्कमाणः - सन्तर्कयमाणा / संतर्कयमाणा / सन्तर्कमाणा / संतर्कमाणा
यत्
सन्तर्क्यः / संतर्क्यः - सन्तर्क्या / संतर्क्या
ण्यत्
सन्तर्क्यः / संतर्क्यः - सन्तर्क्या / संतर्क्या
अच्
सन्तर्कः / संतर्कः - सन्तर्का - संतर्का
घञ्
सन्तर्कः / संतर्कः
सन्तर्का / संतर्का
युच्
सन्तर्कणा / संतर्कणा


सनादि प्रत्ययाः

उपसर्गाः