कृदन्तरूपाणि - परि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितर्कणम्
अनीयर्
परितर्कणीयः - परितर्कणीया
ण्वुल्
परितर्ककः - परितर्किका
तुमुँन्
परितर्कयितुम् / परितर्कितुम्
तव्य
परितर्कयितव्यः / परितर्कितव्यः - परितर्कयितव्या / परितर्कितव्या
तृच्
परितर्कयिता / परितर्किता - परितर्कयित्री / परितर्कित्री
ल्यप्
परितर्क्य
क्तवतुँ
परितर्कितवान् - परितर्कितवती
क्त
परितर्कितः - परितर्किता
शतृँ
परितर्कयन् / परितर्कन् - परितर्कयन्ती / परितर्कन्ती
शानच्
परितर्कयमाणः / परितर्कमाणः - परितर्कयमाणा / परितर्कमाणा
यत्
परितर्क्यः - परितर्क्या
ण्यत्
परितर्क्यः - परितर्क्या
अच्
परितर्कः - परितर्का
घञ्
परितर्कः
परितर्का
युच्
परितर्कणा


सनादि प्रत्ययाः

उपसर्गाः