कृदन्तरूपाणि - आङ् + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतर्कणम्
अनीयर्
आतर्कणीयः - आतर्कणीया
ण्वुल्
आतर्ककः - आतर्किका
तुमुँन्
आतर्कयितुम् / आतर्कितुम्
तव्य
आतर्कयितव्यः / आतर्कितव्यः - आतर्कयितव्या / आतर्कितव्या
तृच्
आतर्कयिता / आतर्किता - आतर्कयित्री / आतर्कित्री
ल्यप्
आतर्क्य
क्तवतुँ
आतर्कितवान् - आतर्कितवती
क्त
आतर्कितः - आतर्किता
शतृँ
आतर्कयन् / आतर्कन् - आतर्कयन्ती / आतर्कन्ती
शानच्
आतर्कयमाणः / आतर्कमाणः - आतर्कयमाणा / आतर्कमाणा
यत्
आतर्क्यः - आतर्क्या
ण्यत्
आतर्क्यः - आतर्क्या
अच्
आतर्कः - आतर्का
घञ्
आतर्कः
आतर्का
युच्
आतर्कणा


सनादि प्रत्ययाः

उपसर्गाः