कृदन्तरूपाणि - प्र + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्कणम्
अनीयर्
प्रतर्कणीयः - प्रतर्कणीया
ण्वुल्
प्रतर्ककः - प्रतर्किका
तुमुँन्
प्रतर्कयितुम् / प्रतर्कितुम्
तव्य
प्रतर्कयितव्यः / प्रतर्कितव्यः - प्रतर्कयितव्या / प्रतर्कितव्या
तृच्
प्रतर्कयिता / प्रतर्किता - प्रतर्कयित्री / प्रतर्कित्री
ल्यप्
प्रतर्क्य
क्तवतुँ
प्रतर्कितवान् - प्रतर्कितवती
क्त
प्रतर्कितः - प्रतर्किता
शतृँ
प्रतर्कयन् / प्रतर्कन् - प्रतर्कयन्ती / प्रतर्कन्ती
शानच्
प्रतर्कयमाणः / प्रतर्कमाणः - प्रतर्कयमाणा / प्रतर्कमाणा
यत्
प्रतर्क्यः - प्रतर्क्या
ण्यत्
प्रतर्क्यः - प्रतर्क्या
अच्
प्रतर्कः - प्रतर्का
घञ्
प्रतर्कः
प्रतर्का
युच्
प्रतर्कणा


सनादि प्रत्ययाः

उपसर्गाः