कृदन्तरूपाणि - प्रति + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्कणम्
अनीयर्
प्रतितर्कणीयः - प्रतितर्कणीया
ण्वुल्
प्रतितर्ककः - प्रतितर्किका
तुमुँन्
प्रतितर्कयितुम् / प्रतितर्कितुम्
तव्य
प्रतितर्कयितव्यः / प्रतितर्कितव्यः - प्रतितर्कयितव्या / प्रतितर्कितव्या
तृच्
प्रतितर्कयिता / प्रतितर्किता - प्रतितर्कयित्री / प्रतितर्कित्री
ल्यप्
प्रतितर्क्य
क्तवतुँ
प्रतितर्कितवान् - प्रतितर्कितवती
क्त
प्रतितर्कितः - प्रतितर्किता
शतृँ
प्रतितर्कयन् / प्रतितर्कन् - प्रतितर्कयन्ती / प्रतितर्कन्ती
शानच्
प्रतितर्कयमाणः / प्रतितर्कमाणः - प्रतितर्कयमाणा / प्रतितर्कमाणा
यत्
प्रतितर्क्यः - प्रतितर्क्या
ण्यत्
प्रतितर्क्यः - प्रतितर्क्या
अच्
प्रतितर्कः - प्रतितर्का
घञ्
प्रतितर्कः
प्रतितर्का
युच्
प्रतितर्कणा


सनादि प्रत्ययाः

उपसर्गाः