कृदन्तरूपाणि - अपि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितर्कणम्
अनीयर्
अपितर्कणीयः - अपितर्कणीया
ण्वुल्
अपितर्ककः - अपितर्किका
तुमुँन्
अपितर्कयितुम् / अपितर्कितुम्
तव्य
अपितर्कयितव्यः / अपितर्कितव्यः - अपितर्कयितव्या / अपितर्कितव्या
तृच्
अपितर्कयिता / अपितर्किता - अपितर्कयित्री / अपितर्कित्री
ल्यप्
अपितर्क्य
क्तवतुँ
अपितर्कितवान् - अपितर्कितवती
क्त
अपितर्कितः - अपितर्किता
शतृँ
अपितर्कयन् / अपितर्कन् - अपितर्कयन्ती / अपितर्कन्ती
शानच्
अपितर्कयमाणः / अपितर्कमाणः - अपितर्कयमाणा / अपितर्कमाणा
यत्
अपितर्क्यः - अपितर्क्या
ण्यत्
अपितर्क्यः - अपितर्क्या
अच्
अपितर्कः - अपितर्का
घञ्
अपितर्कः
अपितर्का
युच्
अपितर्कणा


सनादि प्रत्ययाः

उपसर्गाः