कृदन्तरूपाणि - अभि + तर्क् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्कणम्
अनीयर्
अभितर्कणीयः - अभितर्कणीया
ण्वुल्
अभितर्ककः - अभितर्किका
तुमुँन्
अभितर्कयितुम् / अभितर्कितुम्
तव्य
अभितर्कयितव्यः / अभितर्कितव्यः - अभितर्कयितव्या / अभितर्कितव्या
तृच्
अभितर्कयिता / अभितर्किता - अभितर्कयित्री / अभितर्कित्री
ल्यप्
अभितर्क्य
क्तवतुँ
अभितर्कितवान् - अभितर्कितवती
क्त
अभितर्कितः - अभितर्किता
शतृँ
अभितर्कयन् / अभितर्कन् - अभितर्कयन्ती / अभितर्कन्ती
शानच्
अभितर्कयमाणः / अभितर्कमाणः - अभितर्कयमाणा / अभितर्कमाणा
यत्
अभितर्क्यः - अभितर्क्या
ण्यत्
अभितर्क्यः - अभितर्क्या
अच्
अभितर्कः - अभितर्का
घञ्
अभितर्कः
अभितर्का
युच्
अभितर्कणा


सनादि प्रत्ययाः

उपसर्गाः