कृदन्तरूपाणि - तर्क् + णिच् - तर्कँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्कणम्
अनीयर्
तर्कणीयः - तर्कणीया
ण्वुल्
तर्ककः - तर्किका
तुमुँन्
तर्कयितुम्
तव्य
तर्कयितव्यः - तर्कयितव्या
तृच्
तर्कयिता - तर्कयित्री
क्त्वा
तर्कयित्वा
क्तवतुँ
तर्कितवान् - तर्कितवती
क्त
तर्कितः - तर्किता
शतृँ
तर्कयन् - तर्कयन्ती
शानच्
तर्कयमाणः - तर्कयमाणा
यत्
तर्क्यः - तर्क्या
अच्
तर्कः - तर्का
युच्
तर्कणा


सनादि प्रत्ययाः

उपसर्गाः