कृदन्तरूपाणि - उप + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविवक्षणम्
अनीयर्
उपविवक्षणीयः - उपविवक्षणीया
ण्वुल्
उपविवक्षकः - उपविवक्षिका
तुमुँन्
उपविवक्षितुम्
तव्य
उपविवक्षितव्यः - उपविवक्षितव्या
तृच्
उपविवक्षिता - उपविवक्षित्री
ल्यप्
उपविवक्ष्य
क्तवतुँ
उपविवक्षितवान् - उपविवक्षितवती
क्त
उपविवक्षितः - उपविवक्षिता
शतृँ
उपविवक्षन् - उपविवक्षन्ती
शानच्
उपविवक्षमाणः - उपविवक्षमाणा
यत्
उपविवक्ष्यः - उपविवक्ष्या
अच्
उपविवक्षः - उपविवक्षा
घञ्
उपविवक्षः
उपविवक्षा


सनादि प्रत्ययाः

उपसर्गाः