कृदन्तरूपाणि - वि + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवक्षणम्
अनीयर्
विविवक्षणीयः - विविवक्षणीया
ण्वुल्
विविवक्षकः - विविवक्षिका
तुमुँन्
विविवक्षितुम्
तव्य
विविवक्षितव्यः - विविवक्षितव्या
तृच्
विविवक्षिता - विविवक्षित्री
ल्यप्
विविवक्ष्य
क्तवतुँ
विविवक्षितवान् - विविवक्षितवती
क्त
विविवक्षितः - विविवक्षिता
शतृँ
विविवक्षन् - विविवक्षन्ती
शानच्
विविवक्षमाणः - विविवक्षमाणा
यत्
विविवक्ष्यः - विविवक्ष्या
अच्
विविवक्षः - विविवक्षा
घञ्
विविवक्षः
विविवक्षा


सनादि प्रत्ययाः

उपसर्गाः