कृदन्तरूपाणि - सु + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविवक्षणम्
अनीयर्
सुविवक्षणीयः - सुविवक्षणीया
ण्वुल्
सुविवक्षकः - सुविवक्षिका
तुमुँन्
सुविवक्षितुम्
तव्य
सुविवक्षितव्यः - सुविवक्षितव्या
तृच्
सुविवक्षिता - सुविवक्षित्री
ल्यप्
सुविवक्ष्य
क्तवतुँ
सुविवक्षितवान् - सुविवक्षितवती
क्त
सुविवक्षितः - सुविवक्षिता
शतृँ
सुविवक्षन् - सुविवक्षन्ती
शानच्
सुविवक्षमाणः - सुविवक्षमाणा
यत्
सुविवक्ष्यः - सुविवक्ष्या
अच्
सुविवक्षः - सुविवक्षा
घञ्
सुविवक्षः
सुविवक्षा


सनादि प्रत्ययाः

उपसर्गाः