कृदन्तरूपाणि - अव + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविवक्षणम्
अनीयर्
अवविवक्षणीयः - अवविवक्षणीया
ण्वुल्
अवविवक्षकः - अवविवक्षिका
तुमुँन्
अवविवक्षितुम्
तव्य
अवविवक्षितव्यः - अवविवक्षितव्या
तृच्
अवविवक्षिता - अवविवक्षित्री
ल्यप्
अवविवक्ष्य
क्तवतुँ
अवविवक्षितवान् - अवविवक्षितवती
क्त
अवविवक्षितः - अवविवक्षिता
शतृँ
अवविवक्षन् - अवविवक्षन्ती
शानच्
अवविवक्षमाणः - अवविवक्षमाणा
यत्
अवविवक्ष्यः - अवविवक्ष्या
अच्
अवविवक्षः - अवविवक्षा
घञ्
अवविवक्षः
अवविवक्षा


सनादि प्रत्ययाः

उपसर्गाः