कृदन्तरूपाणि - परि + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविवक्षणम्
अनीयर्
परिविवक्षणीयः - परिविवक्षणीया
ण्वुल्
परिविवक्षकः - परिविवक्षिका
तुमुँन्
परिविवक्षितुम्
तव्य
परिविवक्षितव्यः - परिविवक्षितव्या
तृच्
परिविवक्षिता - परिविवक्षित्री
ल्यप्
परिविवक्ष्य
क्तवतुँ
परिविवक्षितवान् - परिविवक्षितवती
क्त
परिविवक्षितः - परिविवक्षिता
शतृँ
परिविवक्षन् - परिविवक्षन्ती
शानच्
परिविवक्षमाणः - परिविवक्षमाणा
यत्
परिविवक्ष्यः - परिविवक्ष्या
अच्
परिविवक्षः - परिविवक्षा
घञ्
परिविवक्षः
परिविवक्षा


सनादि प्रत्ययाः

उपसर्गाः