कृदन्तरूपाणि - अति + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविवक्षणम्
अनीयर्
अतिविवक्षणीयः - अतिविवक्षणीया
ण्वुल्
अतिविवक्षकः - अतिविवक्षिका
तुमुँन्
अतिविवक्षितुम्
तव्य
अतिविवक्षितव्यः - अतिविवक्षितव्या
तृच्
अतिविवक्षिता - अतिविवक्षित्री
ल्यप्
अतिविवक्ष्य
क्तवतुँ
अतिविवक्षितवान् - अतिविवक्षितवती
क्त
अतिविवक्षितः - अतिविवक्षिता
शतृँ
अतिविवक्षन् - अतिविवक्षन्ती
शानच्
अतिविवक्षमाणः - अतिविवक्षमाणा
यत्
अतिविवक्ष्यः - अतिविवक्ष्या
अच्
अतिविवक्षः - अतिविवक्षा
घञ्
अतिविवक्षः
अतिविवक्षा


सनादि प्रत्ययाः

उपसर्गाः