कृदन्तरूपाणि - अभि + अनु + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यनुविवक्षणम्
अनीयर्
अभ्यनुविवक्षणीयः - अभ्यनुविवक्षणीया
ण्वुल्
अभ्यनुविवक्षकः - अभ्यनुविवक्षिका
तुमुँन्
अभ्यनुविवक्षितुम्
तव्य
अभ्यनुविवक्षितव्यः - अभ्यनुविवक्षितव्या
तृच्
अभ्यनुविवक्षिता - अभ्यनुविवक्षित्री
ल्यप्
अभ्यनुविवक्ष्य
क्तवतुँ
अभ्यनुविवक्षितवान् - अभ्यनुविवक्षितवती
क्त
अभ्यनुविवक्षितः - अभ्यनुविवक्षिता
शतृँ
अभ्यनुविवक्षन् - अभ्यनुविवक्षन्ती
शानच्
अभ्यनुविवक्षमाणः - अभ्यनुविवक्षमाणा
यत्
अभ्यनुविवक्ष्यः - अभ्यनुविवक्ष्या
अच्
अभ्यनुविवक्षः - अभ्यनुविवक्षा
घञ्
अभ्यनुविवक्षः
अभ्यनुविवक्षा


सनादि प्रत्ययाः

उपसर्गाः