कृदन्तरूपाणि - अभि + अनु + ब्रू + यङ् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यनुवावाचनम्
अनीयर्
अभ्यनुवावाचनीयः - अभ्यनुवावाचनीया
ण्वुल्
अभ्यनुवावाचकः - अभ्यनुवावाचिका
तुमुँन्
अभ्यनुवावाचितुम्
तव्य
अभ्यनुवावाचितव्यः - अभ्यनुवावाचितव्या
तृच्
अभ्यनुवावाचिता - अभ्यनुवावाचित्री
ल्यप्
अभ्यनुवावाच्य
क्तवतुँ
अभ्यनुवावाचितवान् - अभ्यनुवावाचितवती
क्त
अभ्यनुवावाचितः - अभ्यनुवावाचिता
शानच्
अभ्यनुवावच्यमानः - अभ्यनुवावच्यमाना
यत्
अभ्यनुवावाच्यः - अभ्यनुवावाच्या
घञ्
अभ्यनुवावाचः
अभ्यनुवावाचा


सनादि प्रत्ययाः

उपसर्गाः