कृदन्तरूपाणि - अभि + अनु + ब्रू + णिच्+सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यनुविवाचयिषणम्
अनीयर्
अभ्यनुविवाचयिषणीयः - अभ्यनुविवाचयिषणीया
ण्वुल्
अभ्यनुविवाचयिषकः - अभ्यनुविवाचयिषिका
तुमुँन्
अभ्यनुविवाचयिषितुम्
तव्य
अभ्यनुविवाचयिषितव्यः - अभ्यनुविवाचयिषितव्या
तृच्
अभ्यनुविवाचयिषिता - अभ्यनुविवाचयिषित्री
ल्यप्
अभ्यनुविवाचयिष्य
क्तवतुँ
अभ्यनुविवाचयिषितवान् - अभ्यनुविवाचयिषितवती
क्त
अभ्यनुविवाचयिषितः - अभ्यनुविवाचयिषिता
शतृँ
अभ्यनुविवाचयिषन् - अभ्यनुविवाचयिषन्ती
शानच्
अभ्यनुविवाचयिषमाणः - अभ्यनुविवाचयिषमाणा
यत्
अभ्यनुविवाचयिष्यः - अभ्यनुविवाचयिष्या
अच्
अभ्यनुविवाचयिषः - अभ्यनुविवाचयिषा
घञ्
अभ्यनुविवाचयिषः
अभ्यनुविवाचयिषा


सनादि प्रत्ययाः

उपसर्गाः