कृदन्तरूपाणि - उत् + ब्रू + णिच्+सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवाचयिषणम्
अनीयर्
उद्विवाचयिषणीयः - उद्विवाचयिषणीया
ण्वुल्
उद्विवाचयिषकः - उद्विवाचयिषिका
तुमुँन्
उद्विवाचयिषितुम्
तव्य
उद्विवाचयिषितव्यः - उद्विवाचयिषितव्या
तृच्
उद्विवाचयिषिता - उद्विवाचयिषित्री
ल्यप्
उद्विवाचयिष्य
क्तवतुँ
उद्विवाचयिषितवान् - उद्विवाचयिषितवती
क्त
उद्विवाचयिषितः - उद्विवाचयिषिता
शतृँ
उद्विवाचयिषन् - उद्विवाचयिषन्ती
शानच्
उद्विवाचयिषमाणः - उद्विवाचयिषमाणा
यत्
उद्विवाचयिष्यः - उद्विवाचयिष्या
अच्
उद्विवाचयिषः - उद्विवाचयिषा
घञ्
उद्विवाचयिषः
उद्विवाचयिषा


सनादि प्रत्ययाः

उपसर्गाः